Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sita Sanskrit Meaning

अवनिसुता, उर्वीजा, क्षितिजा, जानकी, धरणिजा, धरणीसुता, भूमिजा, भूमिपुत्री, भूसुता, भौमी, महिजा, महिसुता, मैथिली, वैदेही, सीता

Definition

प्रभुरामस्य पत्नी राजा जनकस्य पुत्री च।
द्वे लाङ्गलरेखायां सिनोति भूमिम्

Example

वृषेव सीतां तदवग्रहक्षताम् [श.क]
सीता-उपनिषद् अथर्ववेदस्य
सीतायाः प्रत्येकस्मिन् चरणे रगणः तगणः मगणः यगणः रगणश्च भवति।