Site Sanskrit Meaning
जालदेशः, जालस्थलम्
Definition
सा धरा या जलरहिता अस्ति।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
अन्तर्जाले वर्तमानानां जालपृष्ठानां समूहः।
Example
पृथिव्याः एकतृतीयांशः भागः भूम्या व्याप्तः अस्ति।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
इदानीन्तनकाले जालदेशात् सर्वविषयकं ज्ञानं लभ्यते।
Gallivant in SanskritSycamore in SanskritWatch in SanskritFrail in SanskritGujarat in SanskritShoot A Line in SanskritRush in SanskritRicinus Communis in SanskritSmallpox in SanskritOil Lamp in SanskritXii in SanskritPeace Of Mind in SanskritAccustom in SanskritObscurity in SanskritIlliterate in SanskritFine-looking in SanskritResponsibleness in SanskritOrder in SanskritLike A Shot in SanskritCompost in Sanskrit