Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sitting Sanskrit Meaning

अध्यासीन, अभिनिविष्ट, आसीन, उपविष्ट

Definition

कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
योग्यायोग्यपरिक्षणार्थे शासननिर्मितं विचारस्थानम्।
विचारविनिमयार्थे सम्मिलिताः जनाः।
व्यायामविशेषः- यस्मिन् पुनः पुनः उपविश्यते उत्थीयते च।
योगस्य आसनम्।
यः आस्यते।
यत्र रत्नादीनि खचितानि सन्ति।
गृहस्य प्रवेशद्वारस्य निकटः कक्षः यस्मिन् कुलवृद्धाः उपव

Example

ईश्वरचिन्तने मग्नः अस्ति सः।
भ्राता धर्मसभाम् अगच्छत्।
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
मल्लः प्रतिदिनं प्रातः पादव्यायामं करोति।
योगासनैः बहवः व्याधयः दूरीकर्तुं शक्यन्ते।
गीतायै रत्नखचितानि आभूषणानि धारयितुं रोचते।
भवतां दर्शनस्य अभिलाषी अतिथिः प्रकोष्ठे प्रत्यासन्नः अस्ति।