Sitting Room Sanskrit Meaning
आस्थानम्
Definition
विचारविनिमयार्थे सम्मिलिताः जनाः।
व्यायामविशेषः- यस्मिन् पुनः पुनः उपविश्यते उत्थीयते च।
योगस्य आसनम्।
गृहस्य प्रवेशद्वारस्य निकटः कक्षः यस्मिन् कुलवृद्धाः उपविशन्ति अभ्यागतान् मिलन्ति च।
उपवेशनस्थानम्।
उपवेशनस्य विशिष्टा पद्धतिः।
Example
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
मल्लः प्रतिदिनं प्रातः पादव्यायामं करोति।
योगासनैः बहवः व्याधयः दूरीकर्तुं शक्यन्ते।
भवतां दर्शनस्य अभिलाषी अतिथिः प्रकोष्ठे प्रत्यासन्नः अस्ति।
भोजनसमये आसनं सम्यक् भवेत्।
Ataractic in SanskritProfitable in SanskritPublishing in SanskritAbuse in SanskritJust in SanskritOral Communication in SanskritGroundbreaking in SanskritProcurable in SanskritQuestioner in SanskritConfuse in SanskritSuitableness in SanskritNoesis in SanskritDead Room in SanskritMightiness in SanskritRoute in SanskritDelay in SanskritPlace in SanskritPresident in SanskritPanthera Leo in SanskritGatekeeper in Sanskrit