Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Situate Sanskrit Meaning

अपदिश्, अभिनिर्दिश्, अवद्योतय, आक्षिप्, आदिश्, उपदिश्, उपादिश्, निदर्शय, निर्दिश्, प्रदर्शय, प्रदिश्, लक्षय, विनिर्दिश्

Definition

आसनम् आसन्दं वा ग्रहीतुं प्रेरणारूपः व्यापारः।
यथाविधि कस्मिंश्चत् पदे नियोजनानुकूलः व्यापारः।

एकस्य वस्तुनः अन्यस्मिन् वस्तुनि दृढं स्थापनानुकूलः व्यापारः।
पौनःपुन्येन कर्मणि नैपुण्यसम्पादनानुकूलः व्यापारः।
प्रध्वंसनानुकूलः व्यापारः।

Example

सः बालकं आसन्दे उपवेशयति।
चाणक्यः चन्द्रगुप्तं तक्षशिलायाः राज्ये प्रतिष्ठापयांचकार।

सुवर्णकारः सुवर्णाङ्गुलीयके रत्नं प्रणिदधाति।
पित्रा सह कार्यं कुर्वन् अहं निपुणीभवामि।