Situate Sanskrit Meaning
अपदिश्, अभिनिर्दिश्, अवद्योतय, आक्षिप्, आदिश्, उपदिश्, उपादिश्, निदर्शय, निर्दिश्, प्रदर्शय, प्रदिश्, लक्षय, विनिर्दिश्
Definition
आसनम् आसन्दं वा ग्रहीतुं प्रेरणारूपः व्यापारः।
यथाविधि कस्मिंश्चत् पदे नियोजनानुकूलः व्यापारः।
एकस्य वस्तुनः अन्यस्मिन् वस्तुनि दृढं स्थापनानुकूलः व्यापारः।
पौनःपुन्येन कर्मणि नैपुण्यसम्पादनानुकूलः व्यापारः।
प्रध्वंसनानुकूलः व्यापारः।
Example
सः बालकं आसन्दे उपवेशयति।
चाणक्यः चन्द्रगुप्तं तक्षशिलायाः राज्ये प्रतिष्ठापयांचकार।
सुवर्णकारः सुवर्णाङ्गुलीयके रत्नं प्रणिदधाति।
पित्रा सह कार्यं कुर्वन् अहं निपुणीभवामि।
Conserve in SanskritButterfly in Sanskrit12 in SanskritLittle Phoebe in SanskritBlack in SanskritEsurient in SanskritPleasant-tasting in SanskritBunch in SanskritEuropean Economic Community in SanskritSlow in SanskritBank in SanskritVoluptuous in SanskritDecrease in SanskritModest in SanskritEnliven in SanskritExam Paper in SanskritCookery in SanskritOrphanhood in SanskritSynodic Month in SanskritMissive in Sanskrit