Situated Sanskrit Meaning
अधिष्ठित, अवस्थित, स्थित
Definition
यः समीपे तिष्ठति वा साक्षात् वर्तमानः।
यस्य स्थापना कृता।
कस्यापि विशिष्टस्थाने तिष्ठति।
यः संवलितः अस्ति।
यस्य उपयोगः न कृतः अतः यद् परिशिष्यते।
यद् न्यासरूपेण स्थापितम्।
Example
अद्य कक्षायां दशछात्राः उपस्थिताः सन्ति।
एषा पाठशाला मम पितामहेन संस्थापिता।
हिमालयः भारतस्य उत्तरदिशि स्थितः अस्ति।
मम ग्रामः लतावृक्षैः वेष्टितः अस्ति।
अवशिष्टं भोजनम् आच्छाद्य स्थापय।
आहितान् अलङ्कारान् मोचयितुं कृषकः अगच्
Bawdyhouse in SanskritPrakrit in SanskritThorax in SanskritEast in SanskritStay in SanskritScallywag in SanskritLooking At in SanskritNew Phase Of The Moon in SanskritDeficiency in SanskritHigh Quality in SanskritWholeness in SanskritDevoted in SanskritHarem in SanskritBay Leaf in SanskritRed-hot in SanskritGrab in SanskritUniversity in SanskritInvent in SanskritCarelessly in SanskritProud in Sanskrit