Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Six Sanskrit Meaning

षट्, षष्

Definition

सः जनः यः न स्त्री न च पुमान्।
क्रिकेटक्रीडायां कन्दुकः क्रीडाङ्गणात् पारं कृत्वा प्राप्तानि षड् धावनानि।

सङ्ख्याविशेषः, पञ्चाधिकम् एकम् तद्वाचिका सङ्ख्या।
पञ्चाधिकम् एकम् अभिधेया।
वर्णमालायाः सप्तमं तथा चवर्गस्य द्वितीयं व्यञ्जनम्।

Example

अद्यतनकाले क्लीबाः अपि राजनीतौ भागं गृह्णन्ति।
सचिनस्य शतके चत्वाराः षट्काराः सन्ति।

जङ्घे बाहू शिरोमध्यं षडङ्गमिदमुच्यते।
चित्रपतङ्गस्य षट् पादानि सन्ति।
छकारः तालव्यं व्यञ्जनम् अस्ति।