Skeletal Sanskrit Meaning
अस्थिपूर्ण, अस्थिमत्, अस्थिमय
Definition
यस्मिन् अस्थिमात्रम् अवशिष्टम्।
अस्थ्ना विनिर्मितम्।
शरीरास्थीनां समूहः।
यः अतीव कृशः अस्ति।
Example
द्वित्रिमासात् अन्नग्रहणेन विना तस्य मातामह्याः शरीरम् अस्थिमात्रम् अभवत्।
राजमन्दिरे नैकानि अस्थिमयानि वस्तूनि सन्ति।
तस्य अस्थिपञ्जरः अपि दृश्यते।
व्याधिना ग्रस्तः सः अस्थिमयः जातः।
Pomelo in SanskritBrainy in SanskritAutochthonic in SanskritPregnancy in SanskritNice in SanskritGlom in SanskritTernion in SanskritScience Lab in SanskritKing in SanskritDebate in SanskritSatiety in SanskritLetter Carrier in SanskritNanny-goat in SanskritSpoken Language in SanskritGautama in SanskritSewerage in SanskritProfusion in SanskritMongoose in SanskritCopy in SanskritHoof in Sanskrit