Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Skeleton Sanskrit Meaning

अस्थिपञ्जरतन्त्रम्, आबन्धः, कङ्कालतन्त्रम्

Definition

विचारे स्थिरांशः।
शरीरास्थीनां समूहः।
आलेखनम् काचानिबद्धनार्थं कृता चतुष्कोनाकृतिः।
कस्यापि वस्तुनः निर्माणात् पूर्वं तस्य विविधान् भागान् संयुज्य निर्मितः सः आकृतिबन्धः यस्मिन् किमपि स्थापितुं शक्यते।
कस्यापि मुख्यः भागः गुणो वा।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
कस्यापि कथनादीनां मुख्यः आशयः।

Example

होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
तस्य अस्थिपञ्जरः अपि दृश्यते।
एतद् आलेखनम् आतायां निबधान।
तेन देवतायाः आलेखं काष्ठस्य आबन्धेन सुशोभितम्।
अस्य अध्यायस्य सारं सत्यं वद इति अस्ति।
कस्य आकृतिः एषा।
शिक्षकः शिष्यान् सारं लेखितुम् अकथयत्।
श्यालस्य भामेन सह