Sketch Sanskrit Meaning
चित्रकथा, चित्रितपटः, विचित्रमालेख्यम्, व्यङ्ग्यचित्रम्
Definition
रेखाभिः निर्मितं कस्यचित् मनुष्यस्य वस्तुनः वा चित्रम्।
रेखामात्रेण रचितं कस्यापि वस्तुनः चित्रम्।
हास्यजनकं अथवा अधिक्षेपात्मकं चित्रम्।
किमपि कार्यं वस्तु वा कर्तुं पूर्वं तस्य कार्यस्य वस्तुनः निर्मिता प्रतिकृतिः ।
Example
मनोहरः अतीव कुशलतया रेखाचित्रं निर्माति।
श्यामस्य रेखाचित्रं सुन्दरम् अस्ति।
लक्ष्मणमहोदयस्य व्यङ्ग्यचित्राणि प्रभावशालीनि आसन्।
पूर्वम् अस्माभिः कार्ययोजनायाः प्रारूपं निर्मितव्यम् ।
Jagganath in SanskritBite in SanskritBounds in SanskritGo Forth in SanskritTimid in SanskritLignified in SanskritTrice in SanskritUnshakable in SanskritAssassination in SanskritHall Porter in SanskritHelpless in SanskritBest-loved in SanskritPistil in SanskritTroubling in SanskritOverlord in SanskritChange in SanskritDevil in SanskritLight in SanskritGall in SanskritChevvy in Sanskrit