Skill Sanskrit Meaning
कार्यकौशलम्, कुशलता, क्षमता, योग्यता, विद्या, समर्थता, समर्थत्वम्, सामर्थ्यः
Definition
चन्द्रप्रकाशस्य षोडशोऽशः।
ज्ञानेन सह कौशल्याभ्यासाभ्यां सम्पाद्यमाना क्रिया।
यः ज्ञानानुभवशिक्षादीनां सा विशेषता गुणो वा यम् आश्रित्य किमपि कार्यार्थे पदग्रहणार्थे वा उपयुक्तः इति मन्यन्ते।
निपुणस्य भावः।
चित्रग्रन्थभवनादीनां निर्माणम्।
कलाकारेण विनिर्मितं चित्रग्रन्थादिरूपं वस्तु।
चतुष्षष्टिविद्यासु एका विद्या या अ
Example
जगति जयिनस्ते ते भावा नवेन्दुकलादयः।
तस्य ललितकलायाः नैपुण्यं सर्वैः अभिमतम्।
स्पर्धापरीक्षया विद्यार्थीनां योग्यता परीक्ष्यते।
गान्धी मैदान इति ख्याते स्थले कलाकृतीनाम् प्रदर्शनम् अस्ति।
सर्वेषु कला न विद्यते।
कश्यपः कलायाः पुत्रः
कलायाः प्रत्येकस्मिन् चरणे भगणः गुरुश्च भवति।
नागरिकशास्
Unseemly in SanskritMending in SanskritCollapse in SanskritExuberate in SanskritScrutinize in SanskritAdorned in SanskritAltercate in SanskritMesua Ferrea in SanskritSequence in SanskritDue East in SanskritJump in SanskritWet Nurse in SanskritChapter in SanskritFreeze Off in SanskritForgetfulness in SanskritBounteous in SanskritQuality in SanskritTouch in SanskritProud in SanskritSurgical Operation in Sanskrit