Skirmish Sanskrit Meaning
क्वणितम्, झः, झझनम्, वर्व्वरः, संघट्टः, सङ्घटनम्, सङ्घुष्टः, समाघातः
Definition
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
कमपि विषयमधिकृत्य खण्डनमण्डनात्मिका चर्चा।
अकारणं प्रवृत्तः वादः।
Example
सः कलहस्य कारणं ज्ञातुं इच्छति।
अत्यधिकेन वादेन कार्यं नश्यति।
रामश्यामयोः अद्य केनचित् कारणेन विवादः जातः।
Infirmity in SanskritPerfect in SanskritAssuagement in SanskritStupid in SanskritComprehend in SanskritKama in SanskritMt Everest in SanskritCalculation in SanskritDeal Out in SanskritCollar in SanskritCongruity in SanskritPreparation in SanskritPeach in SanskritUmbilicus in SanskritFacial Expression in SanskritDesirous in SanskritAwareness in SanskritNominated in SanskritClassmate in SanskritQuartz Glass in Sanskrit