Skirt Sanskrit Meaning
अपसच्, निह्नु, नीविः, पराहा, परिहृ, प्रवृज्, प्रोज्झ्, समन्तकः
Definition
शाटिकायाः उत्तरीयस्य वा सः भागः यः स्कन्धात् अग्रे गम्यमानः वस्त्रस्य भागः।
भारतस्य उत्तरभागे स्थिता एका नदी
स्त्रीवस्त्रविशेषः।
ऊतं अधरोरुकं वस्त्रम्।
एकः वस्त्रविशेषः यस्य दैर्घ्यता कदाचित् जानोः उपरि, नीचैः तथा च कदाचित् पादयोः सम्पूर्
Example
बालकः मातुः शाटिकायाः शिखां गृह्णाति।
शरयुतीरे अयोध्या वसति
स्त्रियः शाटिकां धारयितुं शाटं परिधारयन्ति।
अधरोरुकेण स्त्रियः कटीप्रान्तात् आरभ्य पादपर्यन्तं शरीरं आच्छादयन्ति।
शीलायै समन्तकं रोचते।
अस्य देशस्य उत्तरस्यां प्रान्तभुवि वनम् एव अस्ति।
Drapery in SanskritSpread in SanskritStalls in SanskritTrouble in SanskritCrookbacked in SanskritRoofless in SanskritPromise in SanskritMemory in SanskritLeading in SanskritPeach in SanskritWorkingman in SanskritPooh-pooh in SanskritConceive in SanskritBeak in SanskritStruggle in SanskritRavisher in SanskritCoriander Seed in SanskritKama in SanskritOpposition in SanskritCosmos in Sanskrit