Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Skull Sanskrit Meaning

कपालः, कर्परः

Definition

शिरसः अस्थि।
भिक्षोः पात्रम्।
अवयवविशेषः, यस्मिन् मस्तिष्कं वर्तते।
पात्रविशेषः यस्मिन् पुरोडाशः पच्यते।

Example

बसयानस्य अपघाते तस्य कपालः क्षतिग्रस्तः अभवत्। / द्वौ शङ्खकौ कपालानि चत्वारि शिरस्तथा।
भिक्षुः भिक्षापात्रे तण्डुलान् स्थापयति।
शीर्षाणाम् वै सहस्रन्तु विहितम् शार्ङ्गधन्वना सहस्रञ्चैव कायानाम् वहन् सङ्कर्षणस्तदा
पण्डितः कपाले पुरोडाशं पचति।