Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sky Sanskrit Meaning

अनङ्गः, अनन्तम्, अन्तरिक्षम्, अन्तरीक्षम्, अब्भं, अभ्रम्, अम्बरम्, आकाशः, खं, गगनम्, त्रिविष्टपम्, द्योः, द्यौः, नभः, नभसम्, नाकः, पुष्करम्, मबाविलम्, मरुद्वर्तम, मेघवर्त्म, मेघवेश्म, युरवर्त्मम्, वियत्, विष्णुपदम्, विहायः

Definition

पृथिव्याः ग्रहनश्रत्राणामन्तः स्थानम्।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
हिन्दुमतानुसारेण सप्तलोकेषु तत् स्थानं यत्र पुण्यात्मा निवसति।
अभावविशिष्टः अतिशयेन ऊनः वा
मुनिविशेषः।
हिन्दूधर्मशास्त्र-प्रयोजक-मुनिविशेषः- रामायणे निर्दिष्टः विद्वान् ऋषिः यः राजा जनकस्य राजसभाम् अलञ्चकार।

Example

वैज्ञानिकाः अधुना अपि अन्तरीक्षस्य विषये संशोधनं कुर्वन्ति।
विद्याधराः नभसि चरन्तिः।
सत्कर्मणा मनुष्यः स्वर्गे गच्छति।
अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा। पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता।।
अन्तरिक्षस्य वर्णनं पुराणेषु प्राप्यते।