Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Skylark Sanskrit Meaning

भरद्वाजः, व्याघ्राटः

Definition

जलखगः यस्य विषयी रात्रौ सहचरेण सह न निवसन्ति इति जनश्रुतिः अस्ति।
शकुन्तलायाः गर्भात् जातः राज्ञः दुष्यन्तस्य पुत्रः।
नाट्यशास्त्रस्य प्रधानः आचार्यः।

इक्ष्वाकुवंशीयः राजा यः ध्रुवसन्धेः पुत्रः आसीत्।

Example

चक्रवाकः चक्रवाकी च रात्रौ अन्योन्येन सह न निवसन्ति।
भरतः रामस्य अनुजः आसीत्।
भरतः बाल्यावस्थायां सिंहशिशुना सह अखेलत्।
भरतः नाट्यशास्त्रस्य ज्ञाता आसीत्।
व्याघ्राटस्य दर्शनम् शुभम् इति मन्यते

सगरः भरतस्य पौत्रः आसीत्।