Skylark Sanskrit Meaning
भरद्वाजः, व्याघ्राटः
Definition
जलखगः यस्य विषयी रात्रौ सहचरेण सह न निवसन्ति इति जनश्रुतिः अस्ति।
शकुन्तलायाः गर्भात् जातः राज्ञः दुष्यन्तस्य पुत्रः।
नाट्यशास्त्रस्य प्रधानः आचार्यः।
इक्ष्वाकुवंशीयः राजा यः ध्रुवसन्धेः पुत्रः आसीत्।
Example
चक्रवाकः चक्रवाकी च रात्रौ अन्योन्येन सह न निवसन्ति।
भरतः रामस्य अनुजः आसीत्।
भरतः बाल्यावस्थायां सिंहशिशुना सह अखेलत्।
भरतः नाट्यशास्त्रस्य ज्ञाता आसीत्।
व्याघ्राटस्य दर्शनम् शुभम् इति मन्यते
सगरः भरतस्य पौत्रः आसीत्।
Fearfulness in SanskritPlume in SanskritSynonymous in SanskritIndian Buffalo in SanskritReport in SanskritBellow in SanskritToad in SanskritFault in SanskritSinning in SanskritProfligate in SanskritBackground Knowledge in SanskritToothsome in SanskritVagina in SanskritComfort in SanskritFrill in SanskritFresh in SanskritTeat in SanskritCitizenship in SanskritBlanket in SanskritPost in Sanskrit