Skyline Sanskrit Meaning
दिगन्तः
Definition
कस्यापि वस्तुकार्यादीनां निर्माणात् प्राक् निर्मितः तस्य बन्धः।
कस्यापि कार्यस्य तत् स्थूलानुमानं यत् तस्य आकारादेः परिचयं ददाति।
रेखाभिः निर्मितं कस्यचित् मनुष्यस्य वस्तुनः वा चित्रम्।
दर्शनपथस्य सीम्नि वर्तमानं वर्तुलाकारं स्थानं यत्र गगनपृथिव्योः संयोगः इव भासते।
यः भूमेः पृ
Example
नूतनस्य यन्त्रस्य पूर्वरुपं विनिर्मितम्।
कस्यापि कार्यारम्भात् पूर्वं तस्य प्रारूपं कुर्वन्ति।
मनोहरः अतीव कुशलतया रेखाचित्रं निर्माति।
दिगन्ते अस्तं गच्छति सूर्यः अतीव शोभते।
भूमिजानां खनिजानां शोधनेन धातुः निर्मीयते।
Government in SanskritShe-goat in SanskritDoorway in SanskritPromise in SanskritCaprine Animal in SanskritExclusion in SanskritRouse in SanskritCuff in SanskritHundredth in SanskritVacate in SanskritDesk in SanskritDeliberation in SanskritFracture in SanskritClear in SanskritPossession in SanskritCollapse in SanskritMistake in SanskritPorcupine in SanskritGo Down in SanskritMr in Sanskrit