Skyrocket Sanskrit Meaning
अग्निबाणः
Definition
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
जलाशयानां जलस्तरवर्धनानुकूलः व्यापारः।
वृद्ध्यनुकूलव्यापारः।
वर्धनस्य क्रिया।
गणनायां तुलायां वा अधिकमात्रया अवस्थानानुकूलः व्यापारः।
अवयवोपचयनानुकूलः व्यापारः।
Example
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
वर्षाकाले नदीनां जलाशयानां च जलं रोहति।
द्वयोः मनुष्ययोः कृते भोजनं अभिवर्धते।
सम्यक् रक्षणेन क्षुपाः शीघ्रं वर्धन्ते।
Fat in SanskritField in SanskritAccount in SanskritFlaxseed in SanskritStrong Drink in SanskritHanuman in SanskritPerfume in SanskritSiss in SanskritPlant in SanskritDisagreement in SanskritShip in SanskritWeekly in SanskritWorldly-wise in SanskritLocomotive in SanskritVolcano in SanskritFlaunt in SanskritAgni in SanskritRahu in SanskritLac in SanskritRealty in Sanskrit