Slack Sanskrit Meaning
शिथिल
Definition
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
मनुष्याणां केशाम्बराश्रया कीटः।
नियन्त्रणहीनस्य अवस्था भावो वा।
शिथिलस्य अवस्था भावो वा।
यः दृढः नास्ति।
यः सामान्यात् निम्नः अस्ति।
यः कस्माद् अपि कारणात् मन्दायते।
यत् संनखम् अविस्तृतं वा नास्ति।
यद् दृढं नास्ति।
यः दृढं बद्धः नास्ति।
यस्म
Example
तस्य वाहनस्य गतिः मन्दा जाता।
नागवल्लीद्रनयलेपनेन मौलौ यूका पतन्ति।
अनियन्त्रणतया समाजे अराजकता वर्धिता।
स्वस्मिन् कार्ये शैथिल्यं मा कुरु।
वृद्धावस्थायां गात्राणि शिथिलानि भवन्ति।
सीता कन्दले स्वरे गायति।
उद्विग्नः सः मन्दया गत्या अग्रे गच्छति।
मोहनः शिथिलानि वस्त्राणि धारयति।
Sort in SanskritPiles in SanskritWeakness in SanskritRex in SanskritRailway in SanskritDistaste in SanskritCelery Seed in SanskritUttermost in SanskritSoul in SanskritUndershirt in SanskritCoriandrum Sativum in SanskritPrayer in SanskritShadowiness in SanskritLittleness in SanskritConnect in SanskritAubergine in SanskritBedchamber in SanskritBeautify in SanskritEffort in SanskritRicinus Communis in Sanskrit