Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sleazy Sanskrit Meaning

अधम, अपुष्कल, अवर, ईषत्पुरुष, कम्बुक, क्षुद, दुर्विनीत, दुर्वृत्त, दुष्प्रकृति, नीच, नीचक, मुण्ड

Definition

क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
यद् रोचकं नास्ति।
दुर्गुणयुक्तः।
कस्मिन्नपि वस्तुनि संलग्नाः धूल्यादयः।
मलिनस्य अवस्था भावो वा।
यः अकारणमेव जनान् पीडयति।
यः निरन्तरं पीडयति।

कामवासनायां लिप्तः पुरुषः।
यस्मिन् किमपि सारः न वर्तते न च किमपि उपयुक्तं वस्तुं वर्तते।
यस्य महत्त्वं न व

Example

एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
सः नीचः पुरुषः अस्ति।
वस्त्रात् मलस्य दूरीकरणार्थे फेनकः उपयोक्तव्यः।
अयं पुरुषः निरङ्कुशः वर्तते।
चेष्टालवः बालाः जनान् पीडयन्ति।