Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sleep Sanskrit Meaning

निद्रा, निद्राय, मन्दसानः, शयनम्, शी, संविश्, संवेशः, सुप्तिः, स्वपनम्, स्वप्, स्वप्नः, स्वापः

Definition

धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
प्राणिनां सा अवस्था यस्यां तेषां मेध्यामनःसंयोगः भवति तथा च येन तेषां मनः शरीरं च विश्रमतः।
माध्याह्निकभोजनानन्तरं वामपार्श्वे ।
शयनावस्थाविशेषः।
अधिशयनपूर्वकः अवयवशिथिलीकरणानुकूलः व्यापारः।
शयनप्रेरणानुकूलः व्यापारः।

शयानस्य

Example

क्लान्तः सः शीघ्रमेव अशेत।
माता बालकं शाययति।