Sleeplessness Sanskrit Meaning
अनिद्रा, उन्निद्रता, निद्रानाशः, निद्राभावः, निर्णिद्रता, प्रजागरः, विनिद्रता, विनिद्रत्वम्
Definition
एकः रोगः यस्मिन् निद्रितुं न शक्यते अथवा अतीव अल्पसमयं निद्रितुं शक्यते।
निद्रया विहीनः।
निद्रायाः अभावस्य एका व्याधिः।
निद्रायाः अभावः।
Example
निद्रानाशेन पीडितः रोगी मञ्चे कुक्षिं परिवर्तयति।
निद्राविहीनः पुरुषः निद्रार्थे प्रतिदिनं भेषजं गृह्णाति।
मालती अनिद्रया त्रस्ता।
अधिकसमयं यावत् अनिद्रायाः स्थितिः अपायकारिणी भवितुं शक्नोति।
Lacing in SanskritTues in SanskritMale Monarch in SanskritNim Tree in SanskritDiverting in SanskritCardamum in SanskritChin in SanskritExpiry in SanskritTurmeric in SanskritLand in SanskritCalumniation in SanskritAmercement in SanskritDefrayal in SanskritRumbling in SanskritPair Of Tweezers in SanskritOppressed in SanskritCraze in SanskritGet The Picture in SanskritAble in SanskritSoothe in Sanskrit