Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Slender Sanskrit Meaning

अविपुलः, कृशः, कृशाङ्गः, क्षामः, क्षीणः, तनुः, नम्र, प्रतनुः, वितनुः, शीर्णः, सूक्ष्मः

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
अल्पेनापि बलेन यः निष्पीड्यते।
यस्य शरीरं कृशम् अस्ति।
यः नमनशीलः।
जन्मकुण्डल्यां जन्मकाले वर्तमानानां ग्रहाणां स्थितिसूचकः प्रत्येकः भागः।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
मनुष्यजातीयानां स्त्री-पुंरूपीययोः प्रभेदद्वययोः प्रथमा या प्रजननक्षमा अस्ति।
यस्य

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
एषः आम्रः पेलवः अस्ति।
कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।
एषः दण्डः नम्रः।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
अधुना विविधेषु क्षेत्रेषु स्त्रीणाम् आधिपत्य