Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Slew Sanskrit Meaning

चयः, धृषुः, प्रकरः, प्रभ्रंश्, राशिः, विचल्, संहतिः

Definition

ग्रहणपूर्वकः वेदनाजनानुकूलः व्यापारः।
सः भागः यः जलेन दीप्यते।
चतुर्षु दिक्षु भ्रमणप्रेरणानुकूलः व्यापारः।

दिक्परिवर्तनानुकूलव्यापारः।
परिवर्तनप्रेरणानुकूलः व्यापारः।
अवकाशे इतः ततःपर्यन्तं वेगेन विधूननानुकूलः व्यापारः।
अधः गमनस्य क्रिया।

Example

अध्ययने प्रमादात् अध्यापकः नीरजस्य कर्णम् अभिपर्यगृह्णात्।
सः कच्छे पतितः।
मया वप्रे आगते द्विचक्रिकायाः पादिलं न चालयितम्।
कोशाधिकारी ऋणदानार्थं अभ्रामयत्।

आचार्यस्य सुसङ्गतिः तम् आध्यात्मिकम् अभिसम्पादयति।
योद्धारः प्रहरणात् पूर्वम् असिं व्याविध्यन्।
भूम्याः अध