Slice Sanskrit Meaning
भागः
Definition
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
फलादीनां खण्डितः अंशः।
कस्यापि वस्तुनः एकः भागः।
Example
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
तेन स्वादुफलस्य चत्वारः भागाः कृताः।
इदं मन्दिरं पाषाणस्य बृहद्भिः खण्डैः निर्मितम्।
Atomic Number 80 in SanskritStop in SanskritGoal in SanskritPretender in SanskritRepugnant in SanskritChoice in SanskritScrutinise in SanskritCollector in SanskritSeed in SanskritDissolve in SanskritEverest in SanskritCollide With in SanskritHonest in SanskritOtiose in SanskritEmbracement in SanskritDecline in SanskritClog in SanskritHug in SanskritHoly Man in SanskritPaschal Celery in Sanskrit