Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Slight Sanskrit Meaning

अविपुलः, कृशः, कृशाङ्गः, क्षामः, क्षीणः, तनुः, प्रतनुः, वितनुः, शीर्णः, सूक्ष्मः

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
आर्द्रद्रव्यलघ्वाघातः।
यस्य शरीरं कृशम् अस्ति।
जन्मकुण्डल्यां जन्मकाले वर्तमानानां ग्रहाणां स्थितिसूचकः प्रत्येकः भागः।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
मह्यं पटे तैलस्य क्षुद्रपिण्डः पतितः।
कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
अधुना विविधेषु क्ष