Slightly Sanskrit Meaning
ईषद्
Definition
यस्य मात्रा अधिका नास्ति।
अल्पः अंशः।
अल्पे परिमाणे।
अत्यल्पया मात्रया।
यः सङ्ख्यया न्यूनः वर्तते।
स्वल्पमात्रायाम्।
मात्रायां सङ्ख्यायां वा ईषद् ।
Example
अस्य क्षेत्रस्य अल्पकः भागः आप्लवेन पीडितः।
भवतः कार्यम् ईषद् अवशिष्टम्।
अस्य दुष्टपुरुषस्य मृत्योः यत्किञ्चिद् अपि न शोचामि अहम् ।
अधुना पञ्चाशत्-पैसादेः धातुमुद्राः अल्पं दृश्यन्ते ।
Treasure in SanskritUnpassable in SanskritVeto in SanskritTrench in SanskritAss in SanskritTrim Down in SanskritUmbilicus in SanskritPocket in SanskritSapphire in SanskritInvestigator in SanskritGiving in SanskritImpress in SanskritEarsplitting in SanskritFive in SanskritUnembellished in SanskritFly in SanskritOriginative in SanskritMerge in SanskritLive in SanskritInventor in Sanskrit