Slim Sanskrit Meaning
अविपुलः, कृशः, कृशाङ्गः, क्षामः, क्षीणः, तनुः, प्रतनुः, वितनुः, शीर्णः, सूक्ष्मः
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
एकया मालया युक्तः।
यस्य शरीरं कृशम् अस्ति।
जन्मकुण्डल्यां जन्मकाले वर्तमानानां ग्रहाणां स्थितिसूचकः प्रत्येकः भागः।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
मनुष्यजातीयानां स्त्री-पुंरूपीययोः प्रभेदद्वययोः प्रथमा या प्रजननक्षमा अस्ति।
यस्य मात
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
तेन श्वा एकावल्यां शृङ्खलायां बद्धः।
कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
अधुना विविधेषु क्षेत्रेषु स्त्रीणाम् आधिपत्यम् वर्तते।
वाराणस्यां न
Hurry in SanskritReveal in SanskritCheek in SanskritReave in SanskritTrio in SanskritSkylark in SanskritPumpkin in SanskritUprooter in SanskritReturn in SanskritRamshackle in SanskritPraise in SanskritQuickly in SanskritMurky in SanskritAt The Start in SanskritSplit Up in SanskritHandbasket in SanskritNude in SanskritGarner in SanskritAmiable in SanskritClearness in Sanskrit