Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Slip Sanskrit Meaning

अतिचर्, अपराध्, पतनम्, प्रत्यवे, प्रभ्रंश्, रिङ्गणम्, विचल्, स्खलनम्

Definition

सः रोगः यस्मिन् चित्तविभ्रमः जायते।
स्वस्थानात् अग्रे वामतः पृष्ठतः अथवा दक्षिणतः गमनानुकूलव्यापारः।
कर्गजस्य लिखितः अंशः।
विस्मरणस्य क्रिया।
विस्मरण क्रिया
विस्मरण क्रिया।
सहसा अधः फतनम्
क्रिकेटक्रीडायां सः

Example

तस्मै अतिशोकात् मतिभ्रंशः जातः।
एतद् उक्त्वा सः स्वस्थानाद् अचलत्।
तेन चिटिकायां वस्तूनां सूचिः कृता।
यद् किमपि पाठितः तेन तद् सर्वं विस्मरति सः। / ""मधुकर विस्मृतोस्येनाम् कथम्।""[श 5.1]
मम कुञ्चिका मया व्यस्मारि।
मार्गे चलतः एव अहं व्यचलत्।
हिमालयपर्वतभूमेः स्खलनात् मानसयात्रागणः क्वचित्