Slot Sanskrit Meaning
निर्धारित-कालः, निर्धारित-समयः
Definition
कस्यचित् वस्तुनः मध्ये रिक्तम्।
कस्मिन्नपि वस्तुनि पदार्थे वा जातः छेदः।
वंशस्य शलाकैः विनिर्मितं पात्रम्।
जनेषु परस्परेषु विरोधिभावनायाः उत्पादनम्।
Example
सर्पः विवरात् कोष्ठं प्रविष्टः।
भूकम्पेन भूम्यां नैके भङ्गाः जाताः।
मञ्जूषायाम् आम्राः सन्ति।
भेदम् उत्पाद्य शासनं करणीयम् इति आङ्ग्लजनानां नीतिः आसीत्।
Main in SanskritAmass in SanskritCover Up in SanskritViridity in SanskritClosure in SanskritCervix in SanskritXv in SanskritPathology in SanskritRise in SanskritPress in SanskritPrevarication in SanskritLotus in SanskritGather in SanskritPromise in SanskritUnnumberable in SanskritMenage in SanskritQuicksilver in SanskritTum in SanskritEmpty in SanskritUntrusting in Sanskrit