Slow Sanskrit Meaning
अद्रुतः, अशीघ्रः, चिरम्, चिरेण, मतिमन्द, मन्थरः, मन्दः, मन्दं मन्दम्, मन्दगतिः, मन्दगमनः, मन्दगामी, मन्दबुद्धि, मन्दम्, विलम्बितः, विलम्बी, शनैः शनैः
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
वस्तुनः अल्पप्रमाणम्।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यः प्रबलः नास्ति।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
यस्य संसारे आसक्तिः नास्ति।
यस्य मूल्यम् न्यूनं जातम्।
सा पुस्तिका यस्मिन् आयव्ययस्य विवरणं लिख्यते।
येन
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
तस्य वाहनस्य गतिः मन्दा जाता।
तेन अल्पशः प्रत्येकं व्यञ्जनं भक्षितम्।
सः लेखापुस्तिकायाम् आयव्ययस्य विवरणं पश्यति।
तस्य भाषणं व्यध्वरम् अस्ति।
सीता कन्दले स्वरे गायति।
केषाञ्चित् वृक्षाणां रसः औषधरूपेण प्र