Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Slue Sanskrit Meaning

प्रभ्रंश्, विचल्

Definition

हिन्दोलम् आरुह्य एकदिक्तः अपरदिक्पर्यन्तं विचलनानुकूलः व्यापारः।
वृक्षे आच्छादे वा बद्धा दोलायमाना सकाष्ठरज्जुः।
यद् हिन्दोलयति।
आलम्बनानुकूलः व्यापारः।
कस्यापि आधारेण लम्बयित्वा पूर्वापरम् इतस्ततः वा गमनस्य क्रिया।

Example

सः होरां हिन्दोले दोलायते।
सा उद्याने हिन्दोलं बध्नाति।
वयं दोलायमतः सेतोः साहाय्येन नदीम् अलङ्घाम।
भित्तिकाया रज्जुः लम्बते।
निदोलस्य अवस्थितम् आन्दोलनं ज्ञापयति यत् घटी कार्यविहीना जाता।