Slue Sanskrit Meaning
प्रभ्रंश्, विचल्
Definition
हिन्दोलम् आरुह्य एकदिक्तः अपरदिक्पर्यन्तं विचलनानुकूलः व्यापारः।
वृक्षे आच्छादे वा बद्धा दोलायमाना सकाष्ठरज्जुः।
यद् हिन्दोलयति।
आलम्बनानुकूलः व्यापारः।
कस्यापि आधारेण लम्बयित्वा पूर्वापरम् इतस्ततः वा गमनस्य क्रिया।
Example
सः होरां हिन्दोले दोलायते।
सा उद्याने हिन्दोलं बध्नाति।
वयं दोलायमतः सेतोः साहाय्येन नदीम् अलङ्घाम।
भित्तिकाया रज्जुः लम्बते।
निदोलस्य अवस्थितम् आन्दोलनं ज्ञापयति यत् घटी कार्यविहीना जाता।
Celebrity in SanskritAdornment in SanskritRevolutionary in SanskritMember in SanskritPhilanthropic in SanskritAdolescence in SanskritField Of Battle in SanskritCheesy in SanskritSky in SanskritGallantry in SanskritEmancipated in SanskritTake Away in SanskritVacancy in SanskritGreeting Card in Sanskrit15 in SanskritEndeavour in SanskritAgitate in SanskritChampaign in SanskritCanvass in SanskritGreek Clover in Sanskrit