Slug Sanskrit Meaning
गुलिका, दूरवेधिनी गुलिका, सीसकगुलिका
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
जलचरी शुक्तिः।
यस्मिन् किमपि सारः न वर्तते न च किमपि उपयुक्तं वस्तुं वर्तते।
यस्मिन् अविलम्बता न विद्यते।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
समाजे नैकाः मूर्खाः सन्ति।
जनैः शम्बूकः खाद्यरूपेण उपयुज्यते।
असाराणां ग्रन्थानाम् अध्ययनस्य कः लाभः।
शीतकः सर्वत्र निन्द्यते।
Arishth in SanskritBlouse in SanskritWhip in SanskritExpire in SanskritMaturate in SanskritAubergine in SanskritPowerless in SanskritMetallurgy in SanskritHalberd in SanskritComputing in SanskritSold in SanskritMd in SanskritUpcoming in SanskritFoot in SanskritPupil in SanskritBarbed in SanskritFormer in SanskritIndustry in SanskritTutelar in SanskritPuppet in Sanskrit