Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Slug Sanskrit Meaning

गुलिका, दूरवेधिनी गुलिका, सीसकगुलिका

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
जलचरी शुक्तिः।

यस्मिन् किमपि सारः न वर्तते न च किमपि उपयुक्तं वस्तुं वर्तते।
यस्मिन् अविलम्बता न विद्यते।

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
समाजे नैकाः मूर्खाः सन्ति।
जनैः शम्बूकः खाद्यरूपेण उपयुज्यते।

असाराणां ग्रन्थानाम् अध्ययनस्य कः लाभः।
शीतकः सर्वत्र निन्द्यते।