Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Smack Sanskrit Meaning

चपेटिका, तलाघातः, रुचि, स्वादः

Definition

अन्तःस्थितायाः उष्णतायाः वेगेन बहिः उत्सर्जनम्।
सम्पूर्णहस्तेन कृतः आघातः।

अग्निचूर्णादीनां स्फोटेन उत्पन्नः शब्दः।

Example

स्फोटे विंशति जनाः मृताः।
तेन मह्यं चपेटिका दत्ता।

शिवस्य आराधनां कृत्वा तस्मात् वरं च प्राप्य भण्डासुरः त्रीन् अपि लोकान् स्वाधिकारे चकार।