Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Small Sanskrit Meaning

अचिर, अणकः, अधम, अनकः, अरमः, अर्वा, अवद्यः, अवमः, आणकः, कुत्सितः, कुपूयः, खेटः, गर्ह्यः, निकृष्ट, प्रतनुः, प्रतिकृष्ट, मित, याप्यः, रेपः, रेफः, लघु, लाघविक

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
यद् त्यक्तुं योग्यम्।
यस्य शरीरं कृशम् अस्ति।
निन्दितुं योग्यः।
यस्य संकल्पः दुष्टः।
यत् अल्पमूल्येन क्रेतुं शक्यते।
परिधीयते अनेन।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
यद् कथनीयं नास्ति।
यः उपयोगी नास्ति अथ वा यस्य

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।
पुनः पुनः किमर्थं निद्यं कर्म करोषि।
जाल्मः अन्यस्य हितं न पश्यति।
विक्रये अल्पमूल्यानि वस्तूनि सन्ति।
अस्य वृत्तेः परिधिं गणय।/ ""परिधेर्मुक्त इवो