Small Town Sanskrit Meaning
ग्रामः
Definition
यः ग्रामे वसति।
ग्रामेण सम्बन्धितः।
यः ग्रामे अथवा ग्रामीणक्षेत्रेषु वसति।
Example
ग्राम्याणां जनानां शिक्षा नगरस्थानां जनानाम् अपेक्षया अल्पतरा अस्ति।
ग्रामीयं जीवनं ऋजुतया पूर्णम् अस्ति।
ग्रामिकैः साधूनां स्वागतं कृतम्।
Unshakable in SanskritEgret in SanskritRein in SanskritCantonment in SanskritCurable in SanskritIncompetent in SanskritLittle Phoebe in SanskritContinue in SanskritPlane in SanskritOf All Time in SanskritDecorated in SanskritHuntsman in SanskritShrew in SanskritReturn in SanskritSelfsame in SanskritHug in SanskritUnderside in SanskritAvid in SanskritSoubriquet in SanskritDistracted in Sanskrit