Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Smartly Sanskrit Meaning

प्रयत्नतः, महायत्नेन, वीर्यतः, सयत्नम्, सवीर्यम्, सारतः, सोत्साहम्

Definition

बुद्धेः सत्वम्।
उत्साहेन सह।
कुटिलस्य अवस्था भावो वा।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
चतुरस्य अवस्था गुणः भावः वा ।

Example

सः स्वस्य बुद्धिमत्तायाः बलेनैव कार्ये सफलतां प्राप्तवान्।
स्वस्य कला तेन सोत्साहं प्रदर्शिता।
कौटिल्यात् सः एकाकी जातः।