Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Smell Sanskrit Meaning

आघ्रा, गन्धः, दुर्गन्धय, वासः, विगन्धय

Definition

वायुमिश्रिताः सूक्ष्मकणाः येषाम् अनुभूतिः घ्राणेन्द्रियेण भवति।
घ्राणेन्द्रियेण गन्धानुभूत्यनुकूलव्यापारः।
कस्यचन स्वभावगुणानां बोधानुकूलः व्यापारः।
ज्ञानस्य क्रिया
वस्तुनः पुरुषस्य वा पूर्वं बुद्धिविषयभूतानुकूलः व्यापारः।

भेदज्ञानानुकूलः व्यापारः।
घ्राणस्य क्रिया।

Example

वनं गच्छन् अहं कस्यापि मधुरं गन्धम् अन्वभवम्।
सः कुसुमान् आजिघ्रति।
अहं तम् न अजानाम्।
जानन्नपि हि मेधावी जडवल्लोक आचरेत् [मनु 2.110]
अहं वर्षाणां दशभ्यः प्रभृति तं जानामि।

योग्यायोग्ययोः भेदं जानीयात्।
कर्पूरस्य आघ्राणं सुखदायकं भवति।