Smile Sanskrit Meaning
उत्स्मयः, उत्स्मितम्, स्मयनम्, स्मि, स्मितम्, स्मितिः, स्मेरः, स्मेरता, हस्
Definition
विहसन् कृतं निन्दनम्।
मनोरञ्जकं कार्यं वार्ता वा।
सा उक्तिः या अन्यान् प्रति दुःखदायिका तथा च विपरीतरुपेण कृता निन्दा।
हसनक्रिया।
यः मनः आकर्षति।
स्मयनक्रिया।
हास्येन उत्पन्नः शब्दः।
स्त्रीत्वविशिष्टः हंसः।
Example
स्वस्य चेष्टया सा उपहासस्य कारणम् अभवत्।
आधुनिकाः नेतारः अधिक्षेपे एव कुशलाः।
मां दृष्ट्वा सः अस्मयत।
तस्य हास्यः मोहकः अस्ति।
बालकस्य स्मितं सर्वेषां मनांसि हरन्ति।
तस्य हास्यम् अत्रापि श्रूयते।
सरसि हंसस्य हंस्याः च नैके युग्माः सन्ति।
हंस्याः प्रत्येकस्मिन् चरणे द्वौ मगणौ
Cookery in SanskritDrenched in SanskritMolecule in SanskritLion in SanskritMalign in SanskritEmbellish in SanskritMan in SanskritEquestrian in SanskritScorn in SanskritMusic in SanskritHorseback Rider in SanskritGrievous in SanskritLanguage in SanskritKeep in SanskritAccessory in SanskritRupee in SanskritUnlike in SanskritAdopted in SanskritSaltpeter in SanskritUnworried in Sanskrit