Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Smoke Sanskrit Meaning

अग्निबाहुः, अग्निवाहः, अम्भःसूः, ऋजीकः, कचमालः, करमालः, खतमालः, जीमूतवाही, दहनकेतनः, धूपः, धूपिका, धूमः, धूमपानम्, धूमिका, भम्भः, मरुद्वाहः, मेचकः, व्यामः, शिखिध्वजः, सुपर्वा, स्तरी

Definition

रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
तमाख्वादीनां धूम्रं पीत्वा पुनः मुखात् तस्य बहिर्निःसारणानुकूलः व्यापारः।
असफलस्य भावः।
कस्यापि वस्तोः ज्वलनाद् विधूप्यमानं कृष्णबाष्पम्।
मत्ततायै तमाखोः प्रज्वलनेन वारंवारं तस्य धूमस्य चोषणस्य निष्कासनस्य च क्रिया।
साधूनां वह्निकूपे निमज्जनस्य क्रिया ।
सुश्रुतानुसारेण विशिष्टानां

Example

जीवने असफलता सफलतायाः मार्गं दर्शयति।
आर्द्रैधाग्नेः अधिको धूमः जायते।
धूमपानम् आरोग्यार्थं हानिकारकम् अस्ति।
कुम्भमेलायां धूम्रपानं द्रष्टुं शक्यते ।
पीडितः धूमपानेन लाभम् अन्वभवत्।