Smoking Sanskrit Meaning
अग्निबाहुः, अग्निवाहः, अम्भःसूः, ऋजीकः, कचमालः, करमालः, खतमालः, जीमूतवाही, दहनकेतनः, धूपः, धूपिका, धूमः, धूमपानम्, धूमिका, भम्भः, मरुद्वाहः, मेचकः, व्यामः, शिखिध्वजः, सुपर्वा, स्तरी
Definition
मत्ततायै तमाखोः प्रज्वलनेन वारंवारं तस्य धूमस्य चोषणस्य निष्कासनस्य च क्रिया।
साधूनां वह्निकूपे निमज्जनस्य क्रिया ।
सुश्रुतानुसारेण विशिष्टानां भेषजानां धूमस्य नलिकया पीडितेन कृतं सेवनम्।
Example
धूमपानम् आरोग्यार्थं हानिकारकम् अस्ति।
कुम्भमेलायां धूम्रपानं द्रष्टुं शक्यते ।
पीडितः धूमपानेन लाभम् अन्वभवत्।
Surya in SanskritPainter in SanskritPump in SanskritMix in SanskritPharisaical in SanskritExperimental in SanskritBreak in SanskritNotion in SanskritEclipse in SanskritKnockout in SanskritBelief in SanskritBloodsucker in SanskritPoison Mercury in SanskritBehaviour in SanskritUntouched in SanskritEatable in SanskritLacerated in SanskritExit in SanskritXv in SanskritPeace in Sanskrit