Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Smooth Sanskrit Meaning

अञ्जिव, चिक्कण, चिक्किण, तेजय, निष्टापय, परिष्कृ, वीत, श्लक्ष्ण, श्लक्ष्णक, सुसम, स्थिर

Definition

यस्मिन् गतिः नास्ति।
यः स्निह्यति।
यस्मिन् अवरोधो नास्ति।
गतिविरामावस्थावान् स्थावरः।
यः न चलति।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यः निर्णयम् अन्यथा न करोति।
यद् उद्विग्नं नास्ति।
यस्य चित्त स्थिरम् अस्ति।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
विरामेण विना।
मधुरः स्वरः।

Example

स्थिरे जले नैकाः जन्तवः अस्ति।
अस्माकं गुरुवर्यः वत्सलः अस्ति।
एषः रथः मध्ये मार्गम् एव गतिहीनः अभवत्।
वृक्षाः सजीवाः किन्तु अचराः।
सः प्रकृत्या गम्भीरः अस्ति।
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः अन्ततो गत्वा यशस्वी भवति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
मोह