Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Snail Sanskrit Meaning

कृमिशुक्तिः, जलडिम्बः, जलशुक्तिः, दुश्चरः, पङ्कमणडूकः, पुष्टिका, मन्थरः, वारिशुक्तिः, शम्बुः, शम्बुकः, शम्बुका, शम्बूकः, शाम्बुकः

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
जलचरी शुक्तिः।
यस्मिन् किमपि सारः न वर्तते न च किमपि उपयुक्तं वस्तुं वर्तते।
यस्मिन् अविलम्बता न विद्यते।

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
समाजे नैकाः मूर्खाः सन्ति।
जनैः शम्बूकः खाद्यरूपेण उपयुज्यते।
असाराणां ग्रन्थानाम् अध्ययनस्य कः लाभः।
शीतकः सर्वत्र निन्द्यते।