Snake Sanskrit Meaning
अश्वतरः
Definition
ते सरीसृपाः ये कद्रोः उत्पन्नाः कश्यपस्य वंशजाः येषां निवासः पाताले अस्ति इति मन्यन्ते।
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
सर्पविशेषः, तीव्रविषयुक्तः, फणालाङ्गुलयुक्तः सर्पः।
Example
नागानाम् अष्टकुलानि सन्ति इति मन्यन्ते।
सर्पाः शून्यागारे वसन्ति।
कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
गजाय इक्षुः रोचते।
नागः चन्दनतरौ वसति।
स्थानकस्य समीपम् आगम्य रेलयानम् असर्पत्।
गृहे कोऽपि जन्तुः सर्पत
Equestrian in SanskritCaring in SanskritTriumph in SanskritDistrait in SanskritCold in SanskritSense Of Hearing in SanskritPass Over in SanskritOnion in SanskritRetrogressive in SanskritShiah in SanskritArrive At in SanskritRemissness in SanskritStreamer in SanskritWounded in SanskritSex in SanskritPinch in SanskritProhibition in SanskritLowly in SanskritRein in SanskritCrafter in Sanskrit