Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Snap Sanskrit Meaning

अकठिनः, अकष्टः, अक्लेशः, अयत्नतः, अलायासः, अविषमः, क्लेषं विना, गर्ज्, छोटिका, दुःखं विना, निरायासः, निःशल्योर्थः, लीला, विदृ, सुकरः, सुकरम्, सुखसाध्यः, सुगमः, सुलभः, सुसहः, सुसाध्यः, सौकर्येण, हेलया

Definition

रेखाभिः वर्णैः वा आलेखिता आकृति।
कस्यापि वस्तुनः यथावस्तु कृता प्रतिकृतिः।
तीक्ष्णैः साधनैः कर्तनपूर्वकः विभजनानुकूलः व्यापारः।
परस्य मतस्य खण्डनानकूलः व्यापारः।
दन्तादिभिः क्षत्युत्पत्त्यनुकूलव्यापारः।
लेखन्याः रेखया लिखितस्य व्यामृष्टानुकूलः व्यापारः।

कस्यापि वस्तुनः द्वैधीकरणम्।
क्रोधवशात् वा अहंभावात् वा उच्चैः स्वरेण भाषणानुकूलः व्यापारः।
कस्माच्

Example

कलानिकेतन इति संस्थायां नैकानि चित्राणि सन्ति।
तेन स्वस्य प्रकोष्ठे महापुरुषाणां आलेखाः स्थापिताः।
सः क्षुपान् कर्तयति।
सः मम वचः निराकरोति।
बहवः मशकाः अदशन् रात्रौ।
शिक्षकः अयुक्तम् उत्तरम् अवामार्ट्।

इदानीं धान्यस्य छेदनं प्रचलति।
यदा सः शावकस्य समीपं गतः