Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Snappy Sanskrit Meaning

गृत्स, चारु, पेशल, ललित, सुभग

Definition

यद् सदृशं अन्यद् नास्ति।
यः विशेषलक्षणैः युक्तः।
तेजोयुक्तम्।
बलेन सह।
यः आकर्षकरीत्या सज्जीभवति।
कान्तेः शोभा।
यः कस्यापि चिन्तां न करोति।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
सुखभोगे आसक्तः।
यस्मिन्

Example

मत्स्यनारी इति एकः अपूर्वः जीवः।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
विवाहादिषु अवसरेषु जनाः स्वान् सुभगान् दर्शयितुं प्रयतन्ते।
तस्य आभा मुखोपरि दृश्यते।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
उष्णतया हस्तम् अदहत्।
विलासिनः राज्ञः राज्यं न चिरका