Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Snare Sanskrit Meaning

अभित्सर्, आवेष्टकः, जालबन्धः, जालम्, पर्यस्, पाशः, पाशबन्धः, पाशबन्धनम्, ब्लेष्कः, मुक्षीजा, वाङ्गुरा, व्लेष्कः

Definition

वंशलौहादीनां शाखाप्रशाखादिभिः विनिर्मितं खगमत्स्यादीनां बन्धनार्थे उपयुज्यमानम् साधनम्।
वृक्षविशेषः। यस्य रक्तवर्णीयानि पुष्पाणि वृत्तानि सन्ति अस्य गुणाः तिक्तत्वम् कटुत्वम् कषायत्वम् वातपित्तकफार्तिनाशित्वम् शीतलत्वम् शुक्रवर्धनञ्च।
ऊर्णुनाभस्य जालः।
प्राचीनकालीनः दूरवेधिनीप्रकारः।
रज्जुतन्त्वादीनां वृतिः

Example

लुब्धकस्य जाले कपोतः बद्धः।
कतिपयकुसुमोद्गमः कद्मबः।
ऊर्णुनाभस्य तन्तुजाले गतः जीवः तस्य भक्ष्यं भवति।
शत्रुणा जालेन दुर्गः ध्वस्तः।
व्याधः शशं पाशेन अबध्नात्।
शरीरे तन्तूनां जालम् अस्ति।
टेनिसक्रीडार्थं बालकाः अङ्गणे सूत्रजालं बध्नाति।
सः कन्दुकं जाले प्रेषितवान्।