Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Snarl Sanskrit Meaning

गर्ज्

Definition

परिवीतानां परस्परेषु अतिश्लिष्टानां वा रज्ज्वादीनां बन्धनम्।
स्वीकारास्वीकारयोः स्थितिः।
सः प्रश्नः यस्य समाधानं सहजतया न प्राप्यते।
गर्जनस्य क्रिया।
क्रोधवशात् वा अहंभावात् वा उच्चैः स्वरेण भाषणानुकूलः व्यापारः।

क्षुपाणां कस्मिन्नपि भागे विद्यमाना वृद्धिः।

Example

वस्त्रस्य ग्रन्थिः अतीव दृढः।
धनं याचित्वा भवता अहम् सम्भ्रमे नीता।
मार्जारस्य क्ष्वेडितं श्रुत्वा अहं जागृतः।
यदा सः शावकस्य समीपं गतः तदा सा मार्जारः अघुरत्।
स्वामी किङ्करस्य वार्तां श्रुत्वा गर्जति।

अस्मिन् क्षुपे बहवः कर्णिकाः सन