Snarl Sanskrit Meaning
गर्ज्
Definition
परिवीतानां परस्परेषु अतिश्लिष्टानां वा रज्ज्वादीनां बन्धनम्।
स्वीकारास्वीकारयोः स्थितिः।
सः प्रश्नः यस्य समाधानं सहजतया न प्राप्यते।
गर्जनस्य क्रिया।
क्रोधवशात् वा अहंभावात् वा उच्चैः स्वरेण भाषणानुकूलः व्यापारः।
क्षुपाणां कस्मिन्नपि भागे विद्यमाना वृद्धिः।
Example
वस्त्रस्य ग्रन्थिः अतीव दृढः।
धनं याचित्वा भवता अहम् सम्भ्रमे नीता।
मार्जारस्य क्ष्वेडितं श्रुत्वा अहं जागृतः।
यदा सः शावकस्य समीपं गतः तदा सा मार्जारः अघुरत्।
स्वामी किङ्करस्य वार्तां श्रुत्वा गर्जति।
अस्मिन् क्षुपे बहवः कर्णिकाः सन
Bookbinder in SanskritImportunately in SanskritWelter in SanskritPeace in SanskritSplatter in SanskritLower Rank in SanskritJoke in SanskritGlobe in SanskritTransformation in SanskritChickpea in SanskritViii in SanskritAdjustment in SanskritSpud in SanskritScarcely in SanskritLuscious in SanskritSpirits in SanskritReversion in SanskritHarass in SanskritAvailableness in SanskritCopious in Sanskrit