Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sneeze Sanskrit Meaning

क्षु, छिक्क्

Definition

वेगेन नासिकया आगतः ध्वनियुक्तः वायुः।
कफादिदोषात् मुखस्य उद्घाटनावघाटनपूर्वकः छिक् इति शब्दनानुकूलः व्यापारः।

Example

मम वारंवारं हञ्जिः आगच्छति।
शैत्यात् मोहनः वारं वारं छिक्कति।