Snip Sanskrit Meaning
परिकृत्, परिच्छिद्, परिवप्
Definition
तीक्ष्णैः साधनैः कर्तनपूर्वकः विभजनानुकूलः व्यापारः।
परस्य मतस्य खण्डनानकूलः व्यापारः।
दन्तादिभिः क्षत्युत्पत्त्यनुकूलव्यापारः।
लेखन्याः रेखया लिखितस्य व्यामृष्टानुकूलः व्यापारः।
कस्यापि वस्तुनः द्वैधीकरणम्।
कस्माच्चन वस्तुनः तस्य अंशस्य परिहानानुकूलः व्यापारः।
विषयुक्तानां प्राणिनां दन्तैः दशनानुकूलः व्यापारः।
कर्तनसाधनेन कर्तनानुकूलः व्यापारः।
सम
Example
सः क्षुपान् कर्तयति।
सः मम वचः निराकरोति।
बहवः मशकाः अदशन् रात्रौ।
मम गृहे एकः मूषकः अहर्निशं किम् अपि व्यत्ति।
शिक्षकः अयुक्तम् उत्तरम् अवामार्ट्।
इदानीं धान्यस्य छेदनं प्रचलति।
लेखापालः म
Burnished in SanskritAwful in SanskritAbsolute Majority in SanskritWipe in SanskritDireful in SanskritBeggary in SanskritActivity in SanskritBring Back in SanskritJest At in SanskritMargosa in SanskritAuthorized in SanskritShip in SanskritMildness in SanskritWounded in SanskritSurplus in SanskritOlder in SanskritCourse in SanskritGrab in SanskritUnachievable in SanskritShore in Sanskrit